Раджа-мартанда 2:16
तद् एवम् उक्तस्य क्लेश–कर्म–आशय–विपाक–राशेः अविद्या–प्रभवत्वात्, अविद्यायाः च मिथ्या–ज्ञान–रूपतया सम्यक्–ज्ञान–उच्छेद्यत्वात्, सम्यक्–ज्ञानस्य च स–साधन–हेय–उपादेय–अवधारण–रूपत्वात्, तद्–अभिधानम् आह– Так вот तद् एवम्, в силу того, что перечисленное उक्तस्य скопище обременений, деяний, намерений и их […]