aन अस्ति विद्या–समं चक्षुः,
bन अस्ति सत्य–समं तपः।
cन अस्ति राग–समं दुःखम्,
dन अस्ति त्याग–समं सुखम्॥
σ: 1विद्या–समं चक्षुः न अस्ति। 2सत्य–समं तपः न अस्ति। 3राग–समं दुःखं न अस्ति। 4त्याग–समं सुखं न अस्ति।
* КЛЮЧ *