Home
> ма̄н̣д̣ӯкйа-упанишат
Мой перевод см. здесь .
॥ हरिः ॐ॥
01 «ॐ» इति एतत् अक्षरम् इदं सर्वम्। तस्य उपव्याख्यानम्–
भूतं, भवत्, भविष्यत् – इति सर्वम् ओंकारः एव।
यत् च अन्यत् त्रिकाल–अतीतं, तत् अपि ओंकारः एव॥
«АУМ» ити етат акшарам идам сарвам. тасйа упавйакх йанам-
бх ӯтам, бх авам, бх авишйат – ити сарвам ом̇кāрах ева.
йат ча анйат трикāла-атӣтам̇, тат апи ом̇кāрах ева..
02 सर्वं हि एतत् ब्रह्म। अयम् आत्मा ब्रह्म। सः अयम् आत्मा चतुष्पात्॥
сарвам̇ хи етат брахма. айам āтмā брахма. сах айам āтмā чатушпāт..
03 जागरित–स्थानः, बहिष्प्रज्ञः, सप्त–अङ्गः, एकोनविंशति–मुखः, स्थूल–भुक् वैश्वानरः – प्रथमः पादः॥
жāгарита-стх āнах , бахишпржн̃ах , сапта-ан̇гах , еконавим̇щати-мукх ах , стх ӯла-бх ук ваищвāнарах – пратх амах пāдах ..
04 स्वप्न–स्थानः, अन्तःप्रज्ञः, सप्त–अङ्गः, एकोनविंशति–मुखः, प्रविविक्त–भुक् तैजसः – द्वितीयः पादः॥
свапна-стх āнах , антах пражн̃ах , сапта-ан̇гах, еконавим̇щати-мукх ах , правивикта-бх ук таижасах – двитӣйах пāдах .
05 यत्र सुप्तः न कंचन कामं कामयते, न कंचन स्वप्नं पश्यति, तत् सुषुप्तम्। सुषुप्त–स्थानः, एकीभूतः, प्रज्ञान–घनः एव, आनन्दमयः हि आनन्द–भुक्, चेतोमुखः, प्राज्ञः – तृतीयः पादः॥
йатра суптах на кам̇чана кāмам̇ кāмайате, на кам̇чана свапнам пащйати, тат сушуптам. сушупта-стх āнах , екӣбх ӯтах , пражн̃ана-гх анах ева, āнандамайах хи āнанда-бх ук, чето-мукх ах , прāжн̃ах – тр̊тӣйах пāдах ..
06 एषः सर्वेश्वरः, एषः सर्वज्ञः, एषः अन्तर्यामी, एषः योनिः सर्वस्य, प्रभव–अप्ययौ हि भूतानाम्॥
ешах сарвещварах , ешах сарважн̃ах , ешах антарйāмӣ, ешах йоних сарвасйа, прабх ава-апйайау хи бх ӯтāнāм..
07 न अन्तःप्रज्ञं, न बहिष्प्रज्ञं, न उभयतःप्रज्ञं, न प्रज्ञान–घनं, न प्रज्ञं, न अप्रज्ञम्। अदृष्टम्, अव्यवहार्यम्, अग्राह्यम्, अलक्षणं, अचिन्त्यम्, अव्यपदेश्यम्, एक–आत्म–प्रत्यय–सारं प्रपञ्च–उपशमं, शान्तं, शिवम्, अद्वैतं – चतुर्थं मन्यन्ते। सः आत्मा, सः विज्ञेयः॥
на антах пражн̃ам̇, на бахишпражн̃ам̇, на убх айатах -пражн̃ам̇, на пражн̃āна-гх анам̇, на пражн̃ам̇, на апражн̃ам. адр̊шт̣ам, авйавахāрйам, агрāхйам, алакшан̣ам, ачинтйам, авйападещйам, ека-āтма-пратйайа-сāрам̇ прапан̃ча-упащамам̇, щāнтам̇, щивам, адваитам̇ – чатуртх ам̇ манйанте. сах āтмā, сах вижн̃ейах ..
08 सः अयम् आत्मा अध्यक्षरम् ओंकारः। अधिमात्रं पादाः मात्राः, मात्राः च पादाः– अकारः, उकारः, मकारः इति॥
сах айам āтмā адх йакшарам ом̇кāрах . адх мāтрам̇ пāдāх мāтрāх , мāтрāх ча пāдāх – акāрах , укāрах , макāрах ити..
09 जागरित–स्थानः वैश्वानरः अकारः – प्रथमा मात्रा, आप्तेः आदिमत्त्वात् वा आप्नोति ह वै सर्वान् कामान्, आदिः च भवति, यः एवं वेद॥
жāгарита-стх āнах ваищвāнарах акāрах – пратх амā мāтрā, āптех , āдиматтвāт вā. āпнотх ха ваи сарвāн кāмāн, āдих ча бх авати, йах евам веда.
10 स्वप्न–स्थानः तैजसः उकारः – द्वितीया मात्रा, उत्कर्षात्, उभयत्वात् वा। उत्कर्षति ह वै ज्ञान–सन्ततिं, समानः च भवति न अस्य अब्रह्मवित् कुले भवति, यः एवं वेद॥
свапна-стх āнах таижāсах укāрах – двитӣйā мāтрā, уткаршāт, убх айатвāт вā; уткаршати ха ваи жн̃āна-сантатим̇, самāнах ча бх авати, на асйа абрахмавит кӯле бх авати йах евам̇ веда.
11 सुषुप्त–स्थानः प्राज्ञः मकारः – तृतीया मात्रा, मितेः, अपीतेः वा। मिनोति ह वै इदं सर्वम् अपीतिः भवति, यः एवं वेद॥
сушупта-стх āнах прāжн̃ах макāрах – тр̊тӣйā мāтрā, митех , апӣтех вā. миноти ха ваи идам̇ сарвам апӣтих бх авати, йах евам̇ веда.
12 अमात्रः चतुर्थः अव्यवहार्यः प्रपञ्च–उपशमः शिवः अद्वैतः। एवम् ओंकारः आत्मा एव। संविशति आत्मना आत्मानं, यः एवं वेद॥
амāтрах чатуртх ах авйавахарйах , прапан̃ча-упащамах , щивах , адваитах . евам ом̇кāрах āтмā ева. сам̇вищати āтманā āтмāнам̇, йах евам̇ веда.